A 144-16(2) Dakṣiṇakālīstava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 144/16
Title: Dakṣiṇakālīstava
Dimensions: 27 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/254
Remarks:


Reel No. A 144-16 MTM Inventory No.: 80380

Title Dakṣiṇakālikāstava

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 9.0 cm

Folios 3

Lines per Folio 8

Foliation figures in lower left-hand margin of the verso

Place of Deposit NAK

Accession No. 3/254

Manuscript Features

MTM contains 24th chapter puraścaraṇavidhāyakaścaturdaśaḥ paṭalaḥ of the Uttaratantra and Dakṣiṇakālikāstava

Text of Dakṣiṇakālikāstava is available in exp. 5b and 4b.

Excerpts

«Begining:»

śrīgaṇeśāya namaḥ

devy uvāca

bhavapuṣkara bhagavan śūladhṛg mugdhalocana

kālakāleśvara sarvajñānagamyatrilocanaḥ 1

guhyād guhyataraṃ stotraṃ śrotum icchāmi śāmbhava

kālī kāmakalāyāś ca nāmabhiḥ śatavistaraiḥ 2

sādhakānāṃ kṛttivāsa dadāti phalam adbhutam

prasanno yadi me dānta vaktum arhasi sāṃpratam 3 (fol. 2v3–6)

End

paradāragabhraṣṭābhyāṃ durbuddhyai(!) bheṣadhāriṇe

japālasyāya duṣṭo(!)ya vikṛtāya durātmane 13

japahīnāya viddhma cirān mṛtyum avāpnuyāt <ref name="ftn1">Unmetrical</ref>

niyataṃ purataḥ kālyā ya stauti sādhakottama 14

vimukta(!) sarvapāpebhyo(!) samyak prāpnoti tāphalam (!)

śaratkāle pūrṇimāyāṃ caturdaśyā(!)ṣṭamīṣu ca

ihaiva vipulān bhutkā(!) labhed ante parāṃ gatiṃ 15 (exp. 4b6–8)

Colophon

iti dakṣiṇakālistavam (!) (exp. 4b8)

Microfilm Details

Reel No. A 144/16

Date of Filming 06-10-1971

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 06-05-2009

Bibliography


<references/>