A 144-16(2) Dakṣiṇakālīstava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 144/16
Title: Dakṣiṇakālīstava
Dimensions: 27 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/254
Remarks:
Reel No. A 144-16 MTM Inventory No.: 80380
Title Dakṣiṇakālikāstava
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.0 x 9.0 cm
Folios 3
Lines per Folio 8
Foliation figures in lower left-hand margin of the verso
Place of Deposit NAK
Accession No. 3/254
Manuscript Features
MTM contains 24th chapter puraścaraṇavidhāyakaścaturdaśaḥ paṭalaḥ of the Uttaratantra and Dakṣiṇakālikāstava
Text of Dakṣiṇakālikāstava is available in exp. 5b and 4b.
Excerpts
«Begining:»
śrīgaṇeśāya namaḥ
devy uvāca
bhavapuṣkara bhagavan śūladhṛg mugdhalocana
kālakāleśvara sarvajñānagamyatrilocanaḥ 1
guhyād guhyataraṃ stotraṃ śrotum icchāmi śāmbhava
kālī kāmakalāyāś ca nāmabhiḥ śatavistaraiḥ 2
sādhakānāṃ kṛttivāsa dadāti phalam adbhutam
prasanno yadi me dānta vaktum arhasi sāṃpratam 3 (fol. 2v3–6)
End
paradāragabhraṣṭābhyāṃ durbuddhyai(!) bheṣadhāriṇe
japālasyāya duṣṭo(!)ya vikṛtāya durātmane 13
japahīnāya viddhma cirān mṛtyum avāpnuyāt <ref name="ftn1">Unmetrical</ref>
niyataṃ purataḥ kālyā ya stauti sādhakottama 14
vimukta(!) sarvapāpebhyo(!) samyak prāpnoti tāphalam (!)
śaratkāle pūrṇimāyāṃ caturdaśyā(!)ṣṭamīṣu ca
ihaiva vipulān bhutkā(!) labhed ante parāṃ gatiṃ 15 (exp. 4b6–8)
Colophon
iti dakṣiṇakālistavam (!) (exp. 4b8)
Microfilm Details
Reel No. A 144/16
Date of Filming 06-10-1971
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 06-05-2009
Bibliography
<references/>